ghushyatE yasya nagarE ranga yAtrA dinE dinE
tamaham shirasA vandE rajAnam kulashEkharam ||
I bow to king kulashekara, to whose land, piligrims come to see Lord Ranganatha every Day.
tamaham shirasA vandE rajAnam kulashEkharam ||
I bow to king kulashekara, to whose land, piligrims come to see Lord Ranganatha every Day.
srii vallabhEti varadEti dayAparEti
bhakta priyEti bhavalunThana kOvidEti |
nAtEti nAga shayanEti jagannivAsEti
AlApanam pratipadam kuru mE mukunda ||1||
jayatu jayatu dEvo dEvakii nandanOyam
jayatu jayatu krshnO vrshNi vamsha pradiipah
jayatu jayatu mEgha shyAmala kOmalAngO
jayatu jayatu prthvii bhAra nAsho mukunda ||2||
mukunda mUrdhnA pranipatya yAchE
mukunda mUrdhnA pranipatya yAchE
bhavantam EkAntam iyantam artham |
avismrtih tvaccharaNAravindE
bhavE bhavE mEastu bhavatprasAdAt ||3||
nAham vandE tava charaNayoho dvandva madvandva hEtOho
kumbhii pAkam gurumapi harE nArakam nApanEtum
ramyA rAmA mrdu tanu latA nandanEnApirantum
bhAvE bhAvE hrdaya bhavanE bhAvayEyam bhavantam || 4||
nAsthA dharmE na vasunichayE naiva kAmOpabhOgE
yadyad bhavyam bhavatu bhagavan pUrva karmAnu rUpam
Etat prArthyam mama bahumatam janma janmAntarEpi
tvat pAdAmbOruha yuga gatA nishchalA bhaktirastu ||5||
divi vA bhuvi vA mamAstu vAsO
narakE va narakAntaka prakAmam
avadhiirita shAradAravindau
charanau tE maraNEapi chintayAmi || 6 ||
krshna tvadiiya padapankaja panjarAntam
adyaiva mE vishatu mAnasa rAja hamsaha
prANa prayANa samayE kapha vAta pittaihi
kaNThAvarOdhana vidhau smaraNam kutahstE ||7||
chintayAmi harimEva santatam
manda manda hasitAnanAmbujam
nandagOpa tanayam parAtparam
nAradAdi muni vrnda vanditam ||8||
kara charaNa sarOjE kAntimannEtramiinE
shramamuShi bhujaviichi vyAkulEagAdha mArgE
harisarasi vigAhyApiiya tEjOjalauGham
bhava maru parikhinnah kEdamadya tyajAmi ||9||
sarasija nayanE sashankha chakrE
murabhidi mA viramasva chitta rantum
sukhataramaparam na jAtu jAnE
haricharaNa smaraNAmrtEna tulyam ||10||
mA bhiih manda manO vichintya bahudhA yAmiishchiram yAtanAha
nAmiinaha prabhavanti pApa ripavaha svAmi nanu shriidharah
Alasyam vyapaniiya bhaktisulabham dhyAyasva nArayaNam
lOkasya vyasanApanOdana karO dAsasya kim na kshamaha ||11||
bhava jaladi gatAnAm dvandva vAtA hatAnAm
suta duhitr kalatra trANa bhArAritAnAm
vishama viShaya tOyE majjatAmAplavAnAm
bhavatu sharaNamEkO vishNu pOtO narANAm.||12||
bhavajaladhim agAdham dustaram nistarEyam
katham aham iti chetO mA smagAh kAtaratvam
sarasija drshi dEvE tArakii bhaktirEkA
naraka bhidi nishaNNA tArayishyatyavashyam ||13||
trshnA tOyE madana pavanOddhUta mOhOrmimAlE
dArAvartE tanaya sahaja grAhasanghAkulE cha
samsArAkhyE mahati jaladhau majjitAm nastridhAman
pAdAmbhOjE varada bhavatO bhaktinAmam prayaccha || 14 ||
mAdrAksham kshENapuNyAn kshaNamapi bhavatO bhaktihEnAn pdAbjE
mAshrauSham shrAvyabaddham tava charitam apAsya anyadAkhyAnajAtam
mAsmArSham mAdhava, tvAmapi bhuvanapatE , chEtasAapahnuvAnAn
mAbhUvam tvatsaparyA vyatikara rahitO janma janmAntarEpi || 15||
jihvE kiirtyaya kEshavam, muraripum chEtO bhaja, shriidharam
pANirdvandva samarchayAchyuta kathAh shrOtradvaya tvam shrNu
krshNam lOkaya lOchana dvaya, harErgchhAnGhri yugmAlayam
jiGhra GhrANa mukunda pAda tulasiim, mUdhan namAdhOkshajam || 16||
hE lOkAh shrNu prasUti maraNa vyAdhEhe chikitsAmimAm
yOgajnyAhh samudAharanti munayO yAm yAjnyavalkyAdayaha
antarjyOtiramEyam Ekam amrtam, krshNAkhyamApiiyatAm
tatviitam paramauShadham vitanutE nirvANamAtyamtikam || 17 ||
hE martyAh paramam hitam shrNuta vO vakshyAmi sankshEpataha
samsArArNavamApadUrmi bahuLam samyak pravishya sthitAha
nAnAjnAnamapAsya chEtasi namO nArAyaNAya ityamum
mantram sapraNavam praNAma sahitam prAvartayudhvam muhuhu || 18||
prthviirENuraNuhu pyAmsi kaNikAha phalguh sphulingO laGhuhu
tEjO nihshvasanam maruttanutaram randhram susUkshmam nabhaha
kshudrA rudrapitAmaha prabhrtayaha kiiTAh samastAssurAha
drShTE yatra sa tAvakO vijayatE bhUmAvadhUtAvadhihi ||19||
baddhEnAnjalinA natEna shirasA gAtraih sarOmOdgamaihi
kanTHEna svaragadgadEna, nayanEna udgiirNa bhAShpAmbunA
nityam tvaccharaNaravinda yugala dhyAnAmrtAsvAdinAm
asmAkam sarasiiruhAksha, satatam sampadyatAm jiivitam ||20||
kumbhii pAkam gurumapi harE nArakam nApanEtum
ramyA rAmA mrdu tanu latA nandanEnApirantum
bhAvE bhAvE hrdaya bhavanE bhAvayEyam bhavantam || 4||
nAsthA dharmE na vasunichayE naiva kAmOpabhOgE
yadyad bhavyam bhavatu bhagavan pUrva karmAnu rUpam
Etat prArthyam mama bahumatam janma janmAntarEpi
tvat pAdAmbOruha yuga gatA nishchalA bhaktirastu ||5||
divi vA bhuvi vA mamAstu vAsO
narakE va narakAntaka prakAmam
avadhiirita shAradAravindau
charanau tE maraNEapi chintayAmi || 6 ||
krshna tvadiiya padapankaja panjarAntam
adyaiva mE vishatu mAnasa rAja hamsaha
prANa prayANa samayE kapha vAta pittaihi
kaNThAvarOdhana vidhau smaraNam kutahstE ||7||
chintayAmi harimEva santatam
manda manda hasitAnanAmbujam
nandagOpa tanayam parAtparam
nAradAdi muni vrnda vanditam ||8||
kara charaNa sarOjE kAntimannEtramiinE
shramamuShi bhujaviichi vyAkulEagAdha mArgE
harisarasi vigAhyApiiya tEjOjalauGham
bhava maru parikhinnah kEdamadya tyajAmi ||9||
sarasija nayanE sashankha chakrE
murabhidi mA viramasva chitta rantum
sukhataramaparam na jAtu jAnE
haricharaNa smaraNAmrtEna tulyam ||10||
mA bhiih manda manO vichintya bahudhA yAmiishchiram yAtanAha
nAmiinaha prabhavanti pApa ripavaha svAmi nanu shriidharah
Alasyam vyapaniiya bhaktisulabham dhyAyasva nArayaNam
lOkasya vyasanApanOdana karO dAsasya kim na kshamaha ||11||
bhava jaladi gatAnAm dvandva vAtA hatAnAm
suta duhitr kalatra trANa bhArAritAnAm
vishama viShaya tOyE majjatAmAplavAnAm
bhavatu sharaNamEkO vishNu pOtO narANAm.||12||
bhavajaladhim agAdham dustaram nistarEyam
katham aham iti chetO mA smagAh kAtaratvam
sarasija drshi dEvE tArakii bhaktirEkA
naraka bhidi nishaNNA tArayishyatyavashyam ||13||
trshnA tOyE madana pavanOddhUta mOhOrmimAlE
dArAvartE tanaya sahaja grAhasanghAkulE cha
samsArAkhyE mahati jaladhau majjitAm nastridhAman
pAdAmbhOjE varada bhavatO bhaktinAmam prayaccha || 14 ||
mAdrAksham kshENapuNyAn kshaNamapi bhavatO bhaktihEnAn pdAbjE
mAshrauSham shrAvyabaddham tava charitam apAsya anyadAkhyAnajAtam
mAsmArSham mAdhava, tvAmapi bhuvanapatE , chEtasAapahnuvAnAn
mAbhUvam tvatsaparyA vyatikara rahitO janma janmAntarEpi || 15||
jihvE kiirtyaya kEshavam, muraripum chEtO bhaja, shriidharam
pANirdvandva samarchayAchyuta kathAh shrOtradvaya tvam shrNu
krshNam lOkaya lOchana dvaya, harErgchhAnGhri yugmAlayam
jiGhra GhrANa mukunda pAda tulasiim, mUdhan namAdhOkshajam || 16||
hE lOkAh shrNu prasUti maraNa vyAdhEhe chikitsAmimAm
yOgajnyAhh samudAharanti munayO yAm yAjnyavalkyAdayaha
antarjyOtiramEyam Ekam amrtam, krshNAkhyamApiiyatAm
tatviitam paramauShadham vitanutE nirvANamAtyamtikam || 17 ||
hE martyAh paramam hitam shrNuta vO vakshyAmi sankshEpataha
samsArArNavamApadUrmi bahuLam samyak pravishya sthitAha
nAnAjnAnamapAsya chEtasi namO nArAyaNAya ityamum
mantram sapraNavam praNAma sahitam prAvartayudhvam muhuhu || 18||
prthviirENuraNuhu pyAmsi kaNikAha phalguh sphulingO laGhuhu
tEjO nihshvasanam maruttanutaram randhram susUkshmam nabhaha
kshudrA rudrapitAmaha prabhrtayaha kiiTAh samastAssurAha
drShTE yatra sa tAvakO vijayatE bhUmAvadhUtAvadhihi ||19||
baddhEnAnjalinA natEna shirasA gAtraih sarOmOdgamaihi
kanTHEna svaragadgadEna, nayanEna udgiirNa bhAShpAmbunA
nityam tvaccharaNaravinda yugala dhyAnAmrtAsvAdinAm
asmAkam sarasiiruhAksha, satatam sampadyatAm jiivitam ||20||